A 577-3 Sārasvata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 577/3
Title: Sārasvata
Dimensions: 29.3 x 9.4 cm x 143 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 2/25
Remarks:


Reel No. A 577-3 Inventory No. 62535

Title Sārasvata

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Incomplete

Size 29. 3 x9.4 cm

Folios 143

Lines per Folio 6-7

Foliation Numerals in right margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 2-25

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ śrī 3 gaṇeśāya nama(!) ||

jñānaṃ tu śaṃka[[rā]]d icched dhanam icche(!) hutāsanāṃ(!) |

ārogyaṃ bhāskarād icchet mokṣam icchej janārddanāt ||

gaṃgāpravāhakaś caiva (goyūtir) ddadurāplutaḥ ||

siṃhāvalokanaś caiva adhikāraś caturvvidhaḥ || ||

                                                            ( fol.1r)

❖ oṃ namaḥ śrībhavānīśaṃkarābhyāṃ || namo hayagrīvāya ||

praṇamya paramātmānaṃ baladhīvṛddhisiddhaye |

sārasvatīm ṛjuṃ kurvve prayāṃ nātivistarāṃ ||

indrādayopi yasyāntaṃ na yayuḥ śabdavāridheḥ |

prakriyāṃ tasya kṛtnasya kṣamo vaktuṃ nara[[ḥ]] kathaṃ ||

tatra tāvat saṃjñāsaṃvyavahārāya saṃgṛhyate ||

a i u ṛ ḷ samānāḥ || anena pratyāhāragrahaṇāya varṇṇāḥ parigaṇyante || teṣāṃ samānasaṃjñā ca vidhīyate || naiteṣu sūtreṣu saṃdhir anusaṃdheyā ʼvivakṣitatvāt ||

vivakṣtas tu saṃdhir bhavatīti niyamāt | laukikaprayoganiṣpattaye samayamātratvāc ca || hrasvadīrghaplutabhedāḥ savarṇṇāḥ || eteṣāṃ hrasvadīrghabhedāḥ parasparaṃ

savrṇnā bhaṇyante || lokāc cheṣasya siddhir iti vakṣyati || tato lokatsa eva hrasvādisaṃjñā jñātavyā || ekamātro hrasvaḥ | dvimātrāo dīrghaḥ | trimātro plutaḥ |

vyaṃjanaṃ vārdhamātrakaṃ || eṣām anyepy udāttādibhedāḥ (fol.1v1-2r2 )

End

ktvā seṭ kid vā || vā grahaṇād rudādeḥ pare sed api kid bhavati ||

varttitvā vṛrtitvā(!) | viditvā | veditvā || tuditā | ruditvā | muṣitvā || vada || uditvā ||

alaṃ ṣaḥ(!) pratiṣedhe ktvā || alaṃ ultvā || khalūktvā || anukte ityarthaḥ || karyyaṃ karoti || khalu uktvā || uditaḥ || ktvā veṭ || iṣṭvā || eṣitvā || samāse kyap || samāse sati

pūrvvakāle kyappratyayo bhavati || tatkarttṛke dhātau prayujyamāne || saṃbhṛtya karoti | praṇamya gacchati || nañ apūrvve ityeke || akṛtvā gacchati (kyapiña guṇaś ca)

aplā(!) vyāptau || parisamāpayya (nuktā) nama prahvatve śabde | parimāṇamaryya nukte || tatkālepi dṛśyate netre saṃmīlya hasati || mīla mīlane || mukhaṃ vyādāya svapiti || paunaḥ paunyarthe(!) ṇam padadviś ca || samānakartṛkeṣu dhātuṣu prayujya māneṣu pūrvvakāle paunaḥ paunyarthe ṇam pratyayo bhavati || tasya ṇampratyayāntasya padasya dvirvvacanaṃ || pā pāne || ṇam sahihityapadasya(!) dvitvaṃ || pāyaṃ pāyāṃ gacchati || punaḥ punaḥ pītvā gacchatītyartha(!)

(fol.142r7-142v7)

❖ oṃ namo hayagrīvāya || praṇamyeti || ahaṃ sarasvatīṃ prakriyāṃ ṛjuṃ kurvve…

nātivistarāṃ na [vi] dyate ativistaro yasyā sā nātivistarā tāṃ nātivistarāṃ<ref name="ftn1">this part does not exactly contains the text.</ref>

Microfilm Details

Reel No. A 577/3

Date of Filming 23-5-1973

Exposures 144

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 16-10-2003

Bibliography


<references/>