A 577-3 Sārasvata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 577/3
Title: Sārasvata
Dimensions: 29.3 x 9.4 cm x 143 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 2/25
Remarks:
Reel No. A 577-3 Inventory No. 62535
Title Sārasvata
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State Incomplete
Size 29. 3 x9.4 cm
Folios 143
Lines per Folio 6-7
Foliation Numerals in right margin of the verso side.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 2-25
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
❖ śrī 3 gaṇeśāya nama(!) ||
jñānaṃ tu śaṃka[[rā]]d icched dhanam icche(!) hutāsanāṃ(!) |
ārogyaṃ bhāskarād icchet mokṣam icchej janārddanāt ||
gaṃgāpravāhakaś caiva (goyūtir) ddadurāplutaḥ ||
siṃhāvalokanaś caiva adhikāraś caturvvidhaḥ || ||
( fol.1r)
❖ oṃ namaḥ śrībhavānīśaṃkarābhyāṃ || namo hayagrīvāya ||
praṇamya paramātmānaṃ baladhīvṛddhisiddhaye |
sārasvatīm ṛjuṃ kurvve prayāṃ nātivistarāṃ ||
indrādayopi yasyāntaṃ na yayuḥ śabdavāridheḥ |
prakriyāṃ tasya kṛtnasya kṣamo vaktuṃ nara[[ḥ]] kathaṃ ||
tatra tāvat saṃjñāsaṃvyavahārāya saṃgṛhyate ||
a i u ṛ ḷ samānāḥ || anena pratyāhāragrahaṇāya varṇṇāḥ parigaṇyante || teṣāṃ samānasaṃjñā ca vidhīyate || naiteṣu sūtreṣu saṃdhir anusaṃdheyā ʼvivakṣitatvāt ||
vivakṣtas tu saṃdhir bhavatīti niyamāt | laukikaprayoganiṣpattaye samayamātratvāc ca || hrasvadīrghaplutabhedāḥ savarṇṇāḥ || eteṣāṃ hrasvadīrghabhedāḥ parasparaṃ
savrṇnā bhaṇyante || lokāc cheṣasya siddhir iti vakṣyati || tato lokatsa eva hrasvādisaṃjñā jñātavyā || ekamātro hrasvaḥ | dvimātrāo dīrghaḥ | trimātro plutaḥ |
vyaṃjanaṃ vārdhamātrakaṃ || eṣām anyepy udāttādibhedāḥ (fol.1v1-2r2 )
End
ktvā seṭ kid vā || vā grahaṇād rudādeḥ pare sed api kid bhavati ||
varttitvā vṛrtitvā(!) | viditvā | veditvā || tuditā | ruditvā | muṣitvā || vada || uditvā ||
alaṃ ṣaḥ(!) pratiṣedhe ktvā || alaṃ ultvā || khalūktvā || anukte ityarthaḥ || karyyaṃ karoti || khalu uktvā || uditaḥ || ktvā veṭ || iṣṭvā || eṣitvā || samāse kyap || samāse sati
pūrvvakāle kyappratyayo bhavati || tatkarttṛke dhātau prayujyamāne || saṃbhṛtya karoti | praṇamya gacchati || nañ apūrvve ityeke || akṛtvā gacchati (kyapiña guṇaś ca)
aplā(!) vyāptau || parisamāpayya (nuktā) nama prahvatve śabde | parimāṇamaryya nukte || tatkālepi dṛśyate netre saṃmīlya hasati || mīla mīlane || mukhaṃ vyādāya svapiti || paunaḥ paunyarthe(!) ṇam padadviś ca || samānakartṛkeṣu dhātuṣu prayujya māneṣu pūrvvakāle paunaḥ paunyarthe ṇam pratyayo bhavati || tasya ṇampratyayāntasya padasya dvirvvacanaṃ || pā pāne || ṇam sahihityapadasya(!) dvitvaṃ || pāyaṃ pāyāṃ gacchati || punaḥ punaḥ pītvā gacchatītyartha(!)
(fol.142r7-142v7)
❖ oṃ namo hayagrīvāya || praṇamyeti || ahaṃ sarasvatīṃ prakriyāṃ ṛjuṃ kurvve…
nātivistarāṃ na [vi] dyate ativistaro yasyā sā nātivistarā tāṃ nātivistarāṃ<ref name="ftn1">this part does not exactly contains the text.</ref>
Microfilm Details
Reel No. A 577/3
Date of Filming 23-5-1973
Exposures 144
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 16-10-2003
Bibliography
<references/>